Mining Aśvaghoṣa's Gold
Digging out the meaning of kāñcanam āsanam
Thursday, October 25, 2012
BUDDHACARITA 3.29: Same Old, Same Old
›
−−⏑− ¦−⏑⏑¦−⏑−−¦¦⏑−⏑−¦−⏑⏑¦−⏑−− Upajāti (Vāṇī) ity-evam-uktaḥ sa ratha-praṇetā nivedayām-āsa nṛpātmajāya | −−⏑− ¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑...
Wednesday, October 24, 2012
BUDDHACARITA 3.28: Looking Afresh at an Old Man
›
⏑−⏑− ¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Kīrti) ka eṣa bhoḥ sūta naro 'bhyupetaḥ keśaiḥ sitair-yaṣṭi-viṣakta-hastaḥ | −−⏑− ¦−⏑⏑¦...
1 comment:
Tuesday, October 23, 2012
BUDDHACARITA 3.27: Being Interested In Just That
›
⏑−⏑− ¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Haṁsī) tataḥ kumāro jarayābhibhūtaṁ dṛṣṭvā narebhyaḥ pṛthag-ākṛtiṁ tam | ⏑−⏑− ¦−⏑⏑¦−⏑−−¦¦−−...
2 comments:
Monday, October 22, 2012
BUDDHACARITA 3.26: Jealous Gods
›
⏑−⏑− ¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Kīrti) puraṁ tu tat-svargam-iva prahṛṣṭaṁ śuddhādhivāsāḥ samavekṣya devāḥ | −−⏑− ¦−⏑⏑¦−⏑−−¦...
1 comment:
Sunday, October 21, 2012
BUDDHACARITA 3.25: Reading the Royal Road
›
−−⏑− ¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Indravajrā) kīrṇaṁ tathā rāja-pathaṁ kumāraḥ paurair-vinītaiḥ śuci-dhīra-veṣaiḥ | −−⏑− ¦−⏑⏑¦−...
2 comments:
Saturday, October 20, 2012
BUDDHACARITA 3.24: Not Playing Hard to Get
›
⏑−⏑− ¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Kīrti) ayaṁ kila vyāyata-pīna-bāhū rūpeṇa sākṣād-iva puṣpa-ketuḥ | −−⏑− ¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑...
3 comments:
Friday, October 19, 2012
BUDDHACARITA 3.23: No Irony Intended
›
−−⏑− ¦−⏑⏑¦−⏑−−¦¦−−⏑−¦−⏑⏑¦−⏑−− Upajāti (Indravajrā) dṛṣṭvā ca taṁ rāja-sutaṁ striyas-tā jājvalyamānaṁ vapuṣā śriyā ca | −−⏑− ¦−⏑⏑¦−⏑−...
‹
›
Home
View web version